Declension table of ?śnathitavyā

Deva

FeminineSingularDualPlural
Nominativeśnathitavyā śnathitavye śnathitavyāḥ
Vocativeśnathitavye śnathitavye śnathitavyāḥ
Accusativeśnathitavyām śnathitavye śnathitavyāḥ
Instrumentalśnathitavyayā śnathitavyābhyām śnathitavyābhiḥ
Dativeśnathitavyāyai śnathitavyābhyām śnathitavyābhyaḥ
Ablativeśnathitavyāyāḥ śnathitavyābhyām śnathitavyābhyaḥ
Genitiveśnathitavyāyāḥ śnathitavyayoḥ śnathitavyānām
Locativeśnathitavyāyām śnathitavyayoḥ śnathitavyāsu

Adverb -śnathitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria