Declension table of ?śnathanīya

Deva

MasculineSingularDualPlural
Nominativeśnathanīyaḥ śnathanīyau śnathanīyāḥ
Vocativeśnathanīya śnathanīyau śnathanīyāḥ
Accusativeśnathanīyam śnathanīyau śnathanīyān
Instrumentalśnathanīyena śnathanīyābhyām śnathanīyaiḥ śnathanīyebhiḥ
Dativeśnathanīyāya śnathanīyābhyām śnathanīyebhyaḥ
Ablativeśnathanīyāt śnathanīyābhyām śnathanīyebhyaḥ
Genitiveśnathanīyasya śnathanīyayoḥ śnathanīyānām
Locativeśnathanīye śnathanīyayoḥ śnathanīyeṣu

Compound śnathanīya -

Adverb -śnathanīyam -śnathanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria