Declension table of ?śnathyamāna

Deva

NeuterSingularDualPlural
Nominativeśnathyamānam śnathyamāne śnathyamānāni
Vocativeśnathyamāna śnathyamāne śnathyamānāni
Accusativeśnathyamānam śnathyamāne śnathyamānāni
Instrumentalśnathyamānena śnathyamānābhyām śnathyamānaiḥ
Dativeśnathyamānāya śnathyamānābhyām śnathyamānebhyaḥ
Ablativeśnathyamānāt śnathyamānābhyām śnathyamānebhyaḥ
Genitiveśnathyamānasya śnathyamānayoḥ śnathyamānānām
Locativeśnathyamāne śnathyamānayoḥ śnathyamāneṣu

Compound śnathyamāna -

Adverb -śnathyamānam -śnathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria