Declension table of ?śnathitavya

Deva

MasculineSingularDualPlural
Nominativeśnathitavyaḥ śnathitavyau śnathitavyāḥ
Vocativeśnathitavya śnathitavyau śnathitavyāḥ
Accusativeśnathitavyam śnathitavyau śnathitavyān
Instrumentalśnathitavyena śnathitavyābhyām śnathitavyaiḥ śnathitavyebhiḥ
Dativeśnathitavyāya śnathitavyābhyām śnathitavyebhyaḥ
Ablativeśnathitavyāt śnathitavyābhyām śnathitavyebhyaḥ
Genitiveśnathitavyasya śnathitavyayoḥ śnathitavyānām
Locativeśnathitavye śnathitavyayoḥ śnathitavyeṣu

Compound śnathitavya -

Adverb -śnathitavyam -śnathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria