Declension table of ?śnathanīya

Deva

NeuterSingularDualPlural
Nominativeśnathanīyam śnathanīye śnathanīyāni
Vocativeśnathanīya śnathanīye śnathanīyāni
Accusativeśnathanīyam śnathanīye śnathanīyāni
Instrumentalśnathanīyena śnathanīyābhyām śnathanīyaiḥ
Dativeśnathanīyāya śnathanīyābhyām śnathanīyebhyaḥ
Ablativeśnathanīyāt śnathanīyābhyām śnathanīyebhyaḥ
Genitiveśnathanīyasya śnathanīyayoḥ śnathanīyānām
Locativeśnathanīye śnathanīyayoḥ śnathanīyeṣu

Compound śnathanīya -

Adverb -śnathanīyam -śnathanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria