Declension table of ?śaśnathvas

Deva

MasculineSingularDualPlural
Nominativeśaśnathvān śaśnathvāṃsau śaśnathvāṃsaḥ
Vocativeśaśnathvan śaśnathvāṃsau śaśnathvāṃsaḥ
Accusativeśaśnathvāṃsam śaśnathvāṃsau śaśnathuṣaḥ
Instrumentalśaśnathuṣā śaśnathvadbhyām śaśnathvadbhiḥ
Dativeśaśnathuṣe śaśnathvadbhyām śaśnathvadbhyaḥ
Ablativeśaśnathuṣaḥ śaśnathvadbhyām śaśnathvadbhyaḥ
Genitiveśaśnathuṣaḥ śaśnathuṣoḥ śaśnathuṣām
Locativeśaśnathuṣi śaśnathuṣoḥ śaśnathvatsu

Compound śaśnathvat -

Adverb -śaśnathvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria