Conjugation tables of ?śalbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśalbhāmi śalbhāvaḥ śalbhāmaḥ
Secondśalbhasi śalbhathaḥ śalbhatha
Thirdśalbhati śalbhataḥ śalbhanti


MiddleSingularDualPlural
Firstśalbhe śalbhāvahe śalbhāmahe
Secondśalbhase śalbhethe śalbhadhve
Thirdśalbhate śalbhete śalbhante


PassiveSingularDualPlural
Firstśalbhye śalbhyāvahe śalbhyāmahe
Secondśalbhyase śalbhyethe śalbhyadhve
Thirdśalbhyate śalbhyete śalbhyante


Imperfect

ActiveSingularDualPlural
Firstaśalbham aśalbhāva aśalbhāma
Secondaśalbhaḥ aśalbhatam aśalbhata
Thirdaśalbhat aśalbhatām aśalbhan


MiddleSingularDualPlural
Firstaśalbhe aśalbhāvahi aśalbhāmahi
Secondaśalbhathāḥ aśalbhethām aśalbhadhvam
Thirdaśalbhata aśalbhetām aśalbhanta


PassiveSingularDualPlural
Firstaśalbhye aśalbhyāvahi aśalbhyāmahi
Secondaśalbhyathāḥ aśalbhyethām aśalbhyadhvam
Thirdaśalbhyata aśalbhyetām aśalbhyanta


Optative

ActiveSingularDualPlural
Firstśalbheyam śalbheva śalbhema
Secondśalbheḥ śalbhetam śalbheta
Thirdśalbhet śalbhetām śalbheyuḥ


MiddleSingularDualPlural
Firstśalbheya śalbhevahi śalbhemahi
Secondśalbhethāḥ śalbheyāthām śalbhedhvam
Thirdśalbheta śalbheyātām śalbheran


PassiveSingularDualPlural
Firstśalbhyeya śalbhyevahi śalbhyemahi
Secondśalbhyethāḥ śalbhyeyāthām śalbhyedhvam
Thirdśalbhyeta śalbhyeyātām śalbhyeran


Imperative

ActiveSingularDualPlural
Firstśalbhāni śalbhāva śalbhāma
Secondśalbha śalbhatam śalbhata
Thirdśalbhatu śalbhatām śalbhantu


MiddleSingularDualPlural
Firstśalbhai śalbhāvahai śalbhāmahai
Secondśalbhasva śalbhethām śalbhadhvam
Thirdśalbhatām śalbhetām śalbhantām


PassiveSingularDualPlural
Firstśalbhyai śalbhyāvahai śalbhyāmahai
Secondśalbhyasva śalbhyethām śalbhyadhvam
Thirdśalbhyatām śalbhyetām śalbhyantām


Future

ActiveSingularDualPlural
Firstśalbhiṣyāmi śalbhiṣyāvaḥ śalbhiṣyāmaḥ
Secondśalbhiṣyasi śalbhiṣyathaḥ śalbhiṣyatha
Thirdśalbhiṣyati śalbhiṣyataḥ śalbhiṣyanti


MiddleSingularDualPlural
Firstśalbhiṣye śalbhiṣyāvahe śalbhiṣyāmahe
Secondśalbhiṣyase śalbhiṣyethe śalbhiṣyadhve
Thirdśalbhiṣyate śalbhiṣyete śalbhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśalbhitāsmi śalbhitāsvaḥ śalbhitāsmaḥ
Secondśalbhitāsi śalbhitāsthaḥ śalbhitāstha
Thirdśalbhitā śalbhitārau śalbhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśalbha śaśalbhiva śaśalbhima
Secondśaśalbhitha śaśalbhathuḥ śaśalbha
Thirdśaśalbha śaśalbhatuḥ śaśalbhuḥ


MiddleSingularDualPlural
Firstśaśalbhe śaśalbhivahe śaśalbhimahe
Secondśaśalbhiṣe śaśalbhāthe śaśalbhidhve
Thirdśaśalbhe śaśalbhāte śaśalbhire


Benedictive

ActiveSingularDualPlural
Firstśalbhyāsam śalbhyāsva śalbhyāsma
Secondśalbhyāḥ śalbhyāstam śalbhyāsta
Thirdśalbhyāt śalbhyāstām śalbhyāsuḥ

Participles

Past Passive Participle
śalbhita m. n. śalbhitā f.

Past Active Participle
śalbhitavat m. n. śalbhitavatī f.

Present Active Participle
śalbhat m. n. śalbhantī f.

Present Middle Participle
śalbhamāna m. n. śalbhamānā f.

Present Passive Participle
śalbhyamāna m. n. śalbhyamānā f.

Future Active Participle
śalbhiṣyat m. n. śalbhiṣyantī f.

Future Middle Participle
śalbhiṣyamāṇa m. n. śalbhiṣyamāṇā f.

Future Passive Participle
śalbhitavya m. n. śalbhitavyā f.

Future Passive Participle
śalbhya m. n. śalbhyā f.

Future Passive Participle
śalbhanīya m. n. śalbhanīyā f.

Perfect Active Participle
śaśalbhvas m. n. śaśalbhuṣī f.

Perfect Middle Participle
śaśalbhāna m. n. śaśalbhānā f.

Indeclinable forms

Infinitive
śalbhitum

Absolutive
śalbhitvā

Absolutive
-śalbhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria