Declension table of ?śalbhat

Deva

MasculineSingularDualPlural
Nominativeśalbhan śalbhantau śalbhantaḥ
Vocativeśalbhan śalbhantau śalbhantaḥ
Accusativeśalbhantam śalbhantau śalbhataḥ
Instrumentalśalbhatā śalbhadbhyām śalbhadbhiḥ
Dativeśalbhate śalbhadbhyām śalbhadbhyaḥ
Ablativeśalbhataḥ śalbhadbhyām śalbhadbhyaḥ
Genitiveśalbhataḥ śalbhatoḥ śalbhatām
Locativeśalbhati śalbhatoḥ śalbhatsu

Compound śalbhat -

Adverb -śalbhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria