Declension table of ?śalbhantī

Deva

FeminineSingularDualPlural
Nominativeśalbhantī śalbhantyau śalbhantyaḥ
Vocativeśalbhanti śalbhantyau śalbhantyaḥ
Accusativeśalbhantīm śalbhantyau śalbhantīḥ
Instrumentalśalbhantyā śalbhantībhyām śalbhantībhiḥ
Dativeśalbhantyai śalbhantībhyām śalbhantībhyaḥ
Ablativeśalbhantyāḥ śalbhantībhyām śalbhantībhyaḥ
Genitiveśalbhantyāḥ śalbhantyoḥ śalbhantīnām
Locativeśalbhantyām śalbhantyoḥ śalbhantīṣu

Compound śalbhanti - śalbhantī -

Adverb -śalbhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria