Declension table of ?śalbhita

Deva

NeuterSingularDualPlural
Nominativeśalbhitam śalbhite śalbhitāni
Vocativeśalbhita śalbhite śalbhitāni
Accusativeśalbhitam śalbhite śalbhitāni
Instrumentalśalbhitena śalbhitābhyām śalbhitaiḥ
Dativeśalbhitāya śalbhitābhyām śalbhitebhyaḥ
Ablativeśalbhitāt śalbhitābhyām śalbhitebhyaḥ
Genitiveśalbhitasya śalbhitayoḥ śalbhitānām
Locativeśalbhite śalbhitayoḥ śalbhiteṣu

Compound śalbhita -

Adverb -śalbhitam -śalbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria