Declension table of ?śalbhya

Deva

NeuterSingularDualPlural
Nominativeśalbhyam śalbhye śalbhyāni
Vocativeśalbhya śalbhye śalbhyāni
Accusativeśalbhyam śalbhye śalbhyāni
Instrumentalśalbhyena śalbhyābhyām śalbhyaiḥ
Dativeśalbhyāya śalbhyābhyām śalbhyebhyaḥ
Ablativeśalbhyāt śalbhyābhyām śalbhyebhyaḥ
Genitiveśalbhyasya śalbhyayoḥ śalbhyānām
Locativeśalbhye śalbhyayoḥ śalbhyeṣu

Compound śalbhya -

Adverb -śalbhyam -śalbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria