Declension table of ?śalbhiṣyat

Deva

MasculineSingularDualPlural
Nominativeśalbhiṣyan śalbhiṣyantau śalbhiṣyantaḥ
Vocativeśalbhiṣyan śalbhiṣyantau śalbhiṣyantaḥ
Accusativeśalbhiṣyantam śalbhiṣyantau śalbhiṣyataḥ
Instrumentalśalbhiṣyatā śalbhiṣyadbhyām śalbhiṣyadbhiḥ
Dativeśalbhiṣyate śalbhiṣyadbhyām śalbhiṣyadbhyaḥ
Ablativeśalbhiṣyataḥ śalbhiṣyadbhyām śalbhiṣyadbhyaḥ
Genitiveśalbhiṣyataḥ śalbhiṣyatoḥ śalbhiṣyatām
Locativeśalbhiṣyati śalbhiṣyatoḥ śalbhiṣyatsu

Compound śalbhiṣyat -

Adverb -śalbhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria