Declension table of ?śalbhanīya

Deva

NeuterSingularDualPlural
Nominativeśalbhanīyam śalbhanīye śalbhanīyāni
Vocativeśalbhanīya śalbhanīye śalbhanīyāni
Accusativeśalbhanīyam śalbhanīye śalbhanīyāni
Instrumentalśalbhanīyena śalbhanīyābhyām śalbhanīyaiḥ
Dativeśalbhanīyāya śalbhanīyābhyām śalbhanīyebhyaḥ
Ablativeśalbhanīyāt śalbhanīyābhyām śalbhanīyebhyaḥ
Genitiveśalbhanīyasya śalbhanīyayoḥ śalbhanīyānām
Locativeśalbhanīye śalbhanīyayoḥ śalbhanīyeṣu

Compound śalbhanīya -

Adverb -śalbhanīyam -śalbhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria