Declension table of ?śalbhamāna

Deva

NeuterSingularDualPlural
Nominativeśalbhamānam śalbhamāne śalbhamānāni
Vocativeśalbhamāna śalbhamāne śalbhamānāni
Accusativeśalbhamānam śalbhamāne śalbhamānāni
Instrumentalśalbhamānena śalbhamānābhyām śalbhamānaiḥ
Dativeśalbhamānāya śalbhamānābhyām śalbhamānebhyaḥ
Ablativeśalbhamānāt śalbhamānābhyām śalbhamānebhyaḥ
Genitiveśalbhamānasya śalbhamānayoḥ śalbhamānānām
Locativeśalbhamāne śalbhamānayoḥ śalbhamāneṣu

Compound śalbhamāna -

Adverb -śalbhamānam -śalbhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria