Declension table of ?śaśalbhāna

Deva

NeuterSingularDualPlural
Nominativeśaśalbhānam śaśalbhāne śaśalbhānāni
Vocativeśaśalbhāna śaśalbhāne śaśalbhānāni
Accusativeśaśalbhānam śaśalbhāne śaśalbhānāni
Instrumentalśaśalbhānena śaśalbhānābhyām śaśalbhānaiḥ
Dativeśaśalbhānāya śaśalbhānābhyām śaśalbhānebhyaḥ
Ablativeśaśalbhānāt śaśalbhānābhyām śaśalbhānebhyaḥ
Genitiveśaśalbhānasya śaśalbhānayoḥ śaśalbhānānām
Locativeśaśalbhāne śaśalbhānayoḥ śaśalbhāneṣu

Compound śaśalbhāna -

Adverb -śaśalbhānam -śaśalbhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria