Declension table of ?śalbhita

Deva

MasculineSingularDualPlural
Nominativeśalbhitaḥ śalbhitau śalbhitāḥ
Vocativeśalbhita śalbhitau śalbhitāḥ
Accusativeśalbhitam śalbhitau śalbhitān
Instrumentalśalbhitena śalbhitābhyām śalbhitaiḥ śalbhitebhiḥ
Dativeśalbhitāya śalbhitābhyām śalbhitebhyaḥ
Ablativeśalbhitāt śalbhitābhyām śalbhitebhyaḥ
Genitiveśalbhitasya śalbhitayoḥ śalbhitānām
Locativeśalbhite śalbhitayoḥ śalbhiteṣu

Compound śalbhita -

Adverb -śalbhitam -śalbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria