Declension table of ?śalbhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśalbhiṣyamāṇā śalbhiṣyamāṇe śalbhiṣyamāṇāḥ
Vocativeśalbhiṣyamāṇe śalbhiṣyamāṇe śalbhiṣyamāṇāḥ
Accusativeśalbhiṣyamāṇām śalbhiṣyamāṇe śalbhiṣyamāṇāḥ
Instrumentalśalbhiṣyamāṇayā śalbhiṣyamāṇābhyām śalbhiṣyamāṇābhiḥ
Dativeśalbhiṣyamāṇāyai śalbhiṣyamāṇābhyām śalbhiṣyamāṇābhyaḥ
Ablativeśalbhiṣyamāṇāyāḥ śalbhiṣyamāṇābhyām śalbhiṣyamāṇābhyaḥ
Genitiveśalbhiṣyamāṇāyāḥ śalbhiṣyamāṇayoḥ śalbhiṣyamāṇānām
Locativeśalbhiṣyamāṇāyām śalbhiṣyamāṇayoḥ śalbhiṣyamāṇāsu

Adverb -śalbhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria