Declension table of ?śalbhyamāna

Deva

MasculineSingularDualPlural
Nominativeśalbhyamānaḥ śalbhyamānau śalbhyamānāḥ
Vocativeśalbhyamāna śalbhyamānau śalbhyamānāḥ
Accusativeśalbhyamānam śalbhyamānau śalbhyamānān
Instrumentalśalbhyamānena śalbhyamānābhyām śalbhyamānaiḥ śalbhyamānebhiḥ
Dativeśalbhyamānāya śalbhyamānābhyām śalbhyamānebhyaḥ
Ablativeśalbhyamānāt śalbhyamānābhyām śalbhyamānebhyaḥ
Genitiveśalbhyamānasya śalbhyamānayoḥ śalbhyamānānām
Locativeśalbhyamāne śalbhyamānayoḥ śalbhyamāneṣu

Compound śalbhyamāna -

Adverb -śalbhyamānam -śalbhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria