Declension table of ?śalbhitavyā

Deva

FeminineSingularDualPlural
Nominativeśalbhitavyā śalbhitavye śalbhitavyāḥ
Vocativeśalbhitavye śalbhitavye śalbhitavyāḥ
Accusativeśalbhitavyām śalbhitavye śalbhitavyāḥ
Instrumentalśalbhitavyayā śalbhitavyābhyām śalbhitavyābhiḥ
Dativeśalbhitavyāyai śalbhitavyābhyām śalbhitavyābhyaḥ
Ablativeśalbhitavyāyāḥ śalbhitavyābhyām śalbhitavyābhyaḥ
Genitiveśalbhitavyāyāḥ śalbhitavyayoḥ śalbhitavyānām
Locativeśalbhitavyāyām śalbhitavyayoḥ śalbhitavyāsu

Adverb -śalbhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria