Declension table of ?śalbhanīyā

Deva

FeminineSingularDualPlural
Nominativeśalbhanīyā śalbhanīye śalbhanīyāḥ
Vocativeśalbhanīye śalbhanīye śalbhanīyāḥ
Accusativeśalbhanīyām śalbhanīye śalbhanīyāḥ
Instrumentalśalbhanīyayā śalbhanīyābhyām śalbhanīyābhiḥ
Dativeśalbhanīyāyai śalbhanīyābhyām śalbhanīyābhyaḥ
Ablativeśalbhanīyāyāḥ śalbhanīyābhyām śalbhanīyābhyaḥ
Genitiveśalbhanīyāyāḥ śalbhanīyayoḥ śalbhanīyānām
Locativeśalbhanīyāyām śalbhanīyayoḥ śalbhanīyāsu

Adverb -śalbhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria