Conjugation tables of ?śac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśacāmi śacāvaḥ śacāmaḥ
Secondśacasi śacathaḥ śacatha
Thirdśacati śacataḥ śacanti


MiddleSingularDualPlural
Firstśace śacāvahe śacāmahe
Secondśacase śacethe śacadhve
Thirdśacate śacete śacante


PassiveSingularDualPlural
Firstśacye śacyāvahe śacyāmahe
Secondśacyase śacyethe śacyadhve
Thirdśacyate śacyete śacyante


Imperfect

ActiveSingularDualPlural
Firstaśacam aśacāva aśacāma
Secondaśacaḥ aśacatam aśacata
Thirdaśacat aśacatām aśacan


MiddleSingularDualPlural
Firstaśace aśacāvahi aśacāmahi
Secondaśacathāḥ aśacethām aśacadhvam
Thirdaśacata aśacetām aśacanta


PassiveSingularDualPlural
Firstaśacye aśacyāvahi aśacyāmahi
Secondaśacyathāḥ aśacyethām aśacyadhvam
Thirdaśacyata aśacyetām aśacyanta


Optative

ActiveSingularDualPlural
Firstśaceyam śaceva śacema
Secondśaceḥ śacetam śaceta
Thirdśacet śacetām śaceyuḥ


MiddleSingularDualPlural
Firstśaceya śacevahi śacemahi
Secondśacethāḥ śaceyāthām śacedhvam
Thirdśaceta śaceyātām śaceran


PassiveSingularDualPlural
Firstśacyeya śacyevahi śacyemahi
Secondśacyethāḥ śacyeyāthām śacyedhvam
Thirdśacyeta śacyeyātām śacyeran


Imperative

ActiveSingularDualPlural
Firstśacāni śacāva śacāma
Secondśaca śacatam śacata
Thirdśacatu śacatām śacantu


MiddleSingularDualPlural
Firstśacai śacāvahai śacāmahai
Secondśacasva śacethām śacadhvam
Thirdśacatām śacetām śacantām


PassiveSingularDualPlural
Firstśacyai śacyāvahai śacyāmahai
Secondśacyasva śacyethām śacyadhvam
Thirdśacyatām śacyetām śacyantām


Future

ActiveSingularDualPlural
Firstśaciṣyāmi śaciṣyāvaḥ śaciṣyāmaḥ
Secondśaciṣyasi śaciṣyathaḥ śaciṣyatha
Thirdśaciṣyati śaciṣyataḥ śaciṣyanti


MiddleSingularDualPlural
Firstśaciṣye śaciṣyāvahe śaciṣyāmahe
Secondśaciṣyase śaciṣyethe śaciṣyadhve
Thirdśaciṣyate śaciṣyete śaciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśacitāsmi śacitāsvaḥ śacitāsmaḥ
Secondśacitāsi śacitāsthaḥ śacitāstha
Thirdśacitā śacitārau śacitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāca śaśaca śeciva śecima
Secondśecitha śaśaktha śecathuḥ śeca
Thirdśaśāca śecatuḥ śecuḥ


MiddleSingularDualPlural
Firstśece śecivahe śecimahe
Secondśeciṣe śecāthe śecidhve
Thirdśece śecāte śecire


Benedictive

ActiveSingularDualPlural
Firstśacyāsam śacyāsva śacyāsma
Secondśacyāḥ śacyāstam śacyāsta
Thirdśacyāt śacyāstām śacyāsuḥ

Participles

Past Passive Participle
śakta m. n. śaktā f.

Past Active Participle
śaktavat m. n. śaktavatī f.

Present Active Participle
śacat m. n. śacantī f.

Present Middle Participle
śacamāna m. n. śacamānā f.

Present Passive Participle
śacyamāna m. n. śacyamānā f.

Future Active Participle
śaciṣyat m. n. śaciṣyantī f.

Future Middle Participle
śaciṣyamāṇa m. n. śaciṣyamāṇā f.

Future Passive Participle
śacitavya m. n. śacitavyā f.

Future Passive Participle
śākya m. n. śākyā f.

Future Passive Participle
śacanīya m. n. śacanīyā f.

Perfect Active Participle
śecivas m. n. śecuṣī f.

Perfect Middle Participle
śecāna m. n. śecānā f.

Indeclinable forms

Infinitive
śacitum

Absolutive
śaktvā

Absolutive
-śacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria