Declension table of ?śecivas

Deva

NeuterSingularDualPlural
Nominativeśecivat śecuṣī śecivāṃsi
Vocativeśecivat śecuṣī śecivāṃsi
Accusativeśecivat śecuṣī śecivāṃsi
Instrumentalśecuṣā śecivadbhyām śecivadbhiḥ
Dativeśecuṣe śecivadbhyām śecivadbhyaḥ
Ablativeśecuṣaḥ śecivadbhyām śecivadbhyaḥ
Genitiveśecuṣaḥ śecuṣoḥ śecuṣām
Locativeśecuṣi śecuṣoḥ śecivatsu

Compound śecivat -

Adverb -śecivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria