Declension table of ?śacat

Deva

NeuterSingularDualPlural
Nominativeśacat śacantī śacatī śacanti
Vocativeśacat śacantī śacatī śacanti
Accusativeśacat śacantī śacatī śacanti
Instrumentalśacatā śacadbhyām śacadbhiḥ
Dativeśacate śacadbhyām śacadbhyaḥ
Ablativeśacataḥ śacadbhyām śacadbhyaḥ
Genitiveśacataḥ śacatoḥ śacatām
Locativeśacati śacatoḥ śacatsu

Adverb -śacatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria