Declension table of ?śaciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśaciṣyamāṇaḥ śaciṣyamāṇau śaciṣyamāṇāḥ
Vocativeśaciṣyamāṇa śaciṣyamāṇau śaciṣyamāṇāḥ
Accusativeśaciṣyamāṇam śaciṣyamāṇau śaciṣyamāṇān
Instrumentalśaciṣyamāṇena śaciṣyamāṇābhyām śaciṣyamāṇaiḥ śaciṣyamāṇebhiḥ
Dativeśaciṣyamāṇāya śaciṣyamāṇābhyām śaciṣyamāṇebhyaḥ
Ablativeśaciṣyamāṇāt śaciṣyamāṇābhyām śaciṣyamāṇebhyaḥ
Genitiveśaciṣyamāṇasya śaciṣyamāṇayoḥ śaciṣyamāṇānām
Locativeśaciṣyamāṇe śaciṣyamāṇayoḥ śaciṣyamāṇeṣu

Compound śaciṣyamāṇa -

Adverb -śaciṣyamāṇam -śaciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria