Declension table of ?śacitavya

Deva

NeuterSingularDualPlural
Nominativeśacitavyam śacitavye śacitavyāni
Vocativeśacitavya śacitavye śacitavyāni
Accusativeśacitavyam śacitavye śacitavyāni
Instrumentalśacitavyena śacitavyābhyām śacitavyaiḥ
Dativeśacitavyāya śacitavyābhyām śacitavyebhyaḥ
Ablativeśacitavyāt śacitavyābhyām śacitavyebhyaḥ
Genitiveśacitavyasya śacitavyayoḥ śacitavyānām
Locativeśacitavye śacitavyayoḥ śacitavyeṣu

Compound śacitavya -

Adverb -śacitavyam -śacitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria