Declension table of ?śecāna

Deva

MasculineSingularDualPlural
Nominativeśecānaḥ śecānau śecānāḥ
Vocativeśecāna śecānau śecānāḥ
Accusativeśecānam śecānau śecānān
Instrumentalśecānena śecānābhyām śecānaiḥ śecānebhiḥ
Dativeśecānāya śecānābhyām śecānebhyaḥ
Ablativeśecānāt śecānābhyām śecānebhyaḥ
Genitiveśecānasya śecānayoḥ śecānānām
Locativeśecāne śecānayoḥ śecāneṣu

Compound śecāna -

Adverb -śecānam -śecānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria