तिङन्तावली ?शच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशचति शचतः शचन्ति
मध्यमशचसि शचथः शचथ
उत्तमशचामि शचावः शचामः


आत्मनेपदेएकद्विबहु
प्रथमशचते शचेते शचन्ते
मध्यमशचसे शचेथे शचध्वे
उत्तमशचे शचावहे शचामहे


कर्मणिएकद्विबहु
प्रथमशच्यते शच्येते शच्यन्ते
मध्यमशच्यसे शच्येथे शच्यध्वे
उत्तमशच्ये शच्यावहे शच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशचत् अशचताम् अशचन्
मध्यमअशचः अशचतम् अशचत
उत्तमअशचम् अशचाव अशचाम


आत्मनेपदेएकद्विबहु
प्रथमअशचत अशचेताम् अशचन्त
मध्यमअशचथाः अशचेथाम् अशचध्वम्
उत्तमअशचे अशचावहि अशचामहि


कर्मणिएकद्विबहु
प्रथमअशच्यत अशच्येताम् अशच्यन्त
मध्यमअशच्यथाः अशच्येथाम् अशच्यध्वम्
उत्तमअशच्ये अशच्यावहि अशच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशचेत् शचेताम् शचेयुः
मध्यमशचेः शचेतम् शचेत
उत्तमशचेयम् शचेव शचेम


आत्मनेपदेएकद्विबहु
प्रथमशचेत शचेयाताम् शचेरन्
मध्यमशचेथाः शचेयाथाम् शचेध्वम्
उत्तमशचेय शचेवहि शचेमहि


कर्मणिएकद्विबहु
प्रथमशच्येत शच्येयाताम् शच्येरन्
मध्यमशच्येथाः शच्येयाथाम् शच्येध्वम्
उत्तमशच्येय शच्येवहि शच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशचतु शचताम् शचन्तु
मध्यमशच शचतम् शचत
उत्तमशचानि शचाव शचाम


आत्मनेपदेएकद्विबहु
प्रथमशचताम् शचेताम् शचन्ताम्
मध्यमशचस्व शचेथाम् शचध्वम्
उत्तमशचै शचावहै शचामहै


कर्मणिएकद्विबहु
प्रथमशच्यताम् शच्येताम् शच्यन्ताम्
मध्यमशच्यस्व शच्येथाम् शच्यध्वम्
उत्तमशच्यै शच्यावहै शच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशचिष्यति शचिष्यतः शचिष्यन्ति
मध्यमशचिष्यसि शचिष्यथः शचिष्यथ
उत्तमशचिष्यामि शचिष्यावः शचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशचिष्यते शचिष्येते शचिष्यन्ते
मध्यमशचिष्यसे शचिष्येथे शचिष्यध्वे
उत्तमशचिष्ये शचिष्यावहे शचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशचिता शचितारौ शचितारः
मध्यमशचितासि शचितास्थः शचितास्थ
उत्तमशचितास्मि शचितास्वः शचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाच शेचतुः शेचुः
मध्यमशेचिथ शशक्थ शेचथुः शेच
उत्तमशशाच शशच शेचिव शेचिम


आत्मनेपदेएकद्विबहु
प्रथमशेचे शेचाते शेचिरे
मध्यमशेचिषे शेचाथे शेचिध्वे
उत्तमशेचे शेचिवहे शेचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशच्यात् शच्यास्ताम् शच्यासुः
मध्यमशच्याः शच्यास्तम् शच्यास्त
उत्तमशच्यासम् शच्यास्व शच्यास्म

कृदन्त

क्त
शक्त m. n. शक्ता f.

क्तवतु
शक्तवत् m. n. शक्तवती f.

शतृ
शचत् m. n. शचन्ती f.

शानच्
शचमान m. n. शचमाना f.

शानच् कर्मणि
शच्यमान m. n. शच्यमाना f.

लुडादेश पर
शचिष्यत् m. n. शचिष्यन्ती f.

लुडादेश आत्म
शचिष्यमाण m. n. शचिष्यमाणा f.

तव्य
शचितव्य m. n. शचितव्या f.

यत्
शाक्य m. n. शाक्या f.

अनीयर्
शचनीय m. n. शचनीया f.

लिडादेश पर
शेचिवस् m. n. शेचुषी f.

लिडादेश आत्म
शेचान m. n. शेचाना f.

अव्यय

तुमुन्
शचितुम्

क्त्वा
शक्त्वा

ल्यप्
॰शच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria