Declension table of ?śaciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaciṣyamāṇā śaciṣyamāṇe śaciṣyamāṇāḥ
Vocativeśaciṣyamāṇe śaciṣyamāṇe śaciṣyamāṇāḥ
Accusativeśaciṣyamāṇām śaciṣyamāṇe śaciṣyamāṇāḥ
Instrumentalśaciṣyamāṇayā śaciṣyamāṇābhyām śaciṣyamāṇābhiḥ
Dativeśaciṣyamāṇāyai śaciṣyamāṇābhyām śaciṣyamāṇābhyaḥ
Ablativeśaciṣyamāṇāyāḥ śaciṣyamāṇābhyām śaciṣyamāṇābhyaḥ
Genitiveśaciṣyamāṇāyāḥ śaciṣyamāṇayoḥ śaciṣyamāṇānām
Locativeśaciṣyamāṇāyām śaciṣyamāṇayoḥ śaciṣyamāṇāsu

Adverb -śaciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria