Declension table of ?śaktavat

Deva

MasculineSingularDualPlural
Nominativeśaktavān śaktavantau śaktavantaḥ
Vocativeśaktavan śaktavantau śaktavantaḥ
Accusativeśaktavantam śaktavantau śaktavataḥ
Instrumentalśaktavatā śaktavadbhyām śaktavadbhiḥ
Dativeśaktavate śaktavadbhyām śaktavadbhyaḥ
Ablativeśaktavataḥ śaktavadbhyām śaktavadbhyaḥ
Genitiveśaktavataḥ śaktavatoḥ śaktavatām
Locativeśaktavati śaktavatoḥ śaktavatsu

Compound śaktavat -

Adverb -śaktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria