Declension table of ?śacitavyā

Deva

FeminineSingularDualPlural
Nominativeśacitavyā śacitavye śacitavyāḥ
Vocativeśacitavye śacitavye śacitavyāḥ
Accusativeśacitavyām śacitavye śacitavyāḥ
Instrumentalśacitavyayā śacitavyābhyām śacitavyābhiḥ
Dativeśacitavyāyai śacitavyābhyām śacitavyābhyaḥ
Ablativeśacitavyāyāḥ śacitavyābhyām śacitavyābhyaḥ
Genitiveśacitavyāyāḥ śacitavyayoḥ śacitavyānām
Locativeśacitavyāyām śacitavyayoḥ śacitavyāsu

Adverb -śacitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria