Declension table of ?śacamāna

Deva

MasculineSingularDualPlural
Nominativeśacamānaḥ śacamānau śacamānāḥ
Vocativeśacamāna śacamānau śacamānāḥ
Accusativeśacamānam śacamānau śacamānān
Instrumentalśacamānena śacamānābhyām śacamānaiḥ śacamānebhiḥ
Dativeśacamānāya śacamānābhyām śacamānebhyaḥ
Ablativeśacamānāt śacamānābhyām śacamānebhyaḥ
Genitiveśacamānasya śacamānayoḥ śacamānānām
Locativeśacamāne śacamānayoḥ śacamāneṣu

Compound śacamāna -

Adverb -śacamānam -śacamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria