Declension table of ?śaktavat

Deva

NeuterSingularDualPlural
Nominativeśaktavat śaktavantī śaktavatī śaktavanti
Vocativeśaktavat śaktavantī śaktavatī śaktavanti
Accusativeśaktavat śaktavantī śaktavatī śaktavanti
Instrumentalśaktavatā śaktavadbhyām śaktavadbhiḥ
Dativeśaktavate śaktavadbhyām śaktavadbhyaḥ
Ablativeśaktavataḥ śaktavadbhyām śaktavadbhyaḥ
Genitiveśaktavataḥ śaktavatoḥ śaktavatām
Locativeśaktavati śaktavatoḥ śaktavatsu

Adverb -śaktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria