Declension table of ?śacat

Deva

MasculineSingularDualPlural
Nominativeśacan śacantau śacantaḥ
Vocativeśacan śacantau śacantaḥ
Accusativeśacantam śacantau śacataḥ
Instrumentalśacatā śacadbhyām śacadbhiḥ
Dativeśacate śacadbhyām śacadbhyaḥ
Ablativeśacataḥ śacadbhyām śacadbhyaḥ
Genitiveśacataḥ śacatoḥ śacatām
Locativeśacati śacatoḥ śacatsu

Compound śacat -

Adverb -śacantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria