Declension table of ?śecuṣī

Deva

FeminineSingularDualPlural
Nominativeśecuṣī śecuṣyau śecuṣyaḥ
Vocativeśecuṣi śecuṣyau śecuṣyaḥ
Accusativeśecuṣīm śecuṣyau śecuṣīḥ
Instrumentalśecuṣyā śecuṣībhyām śecuṣībhiḥ
Dativeśecuṣyai śecuṣībhyām śecuṣībhyaḥ
Ablativeśecuṣyāḥ śecuṣībhyām śecuṣībhyaḥ
Genitiveśecuṣyāḥ śecuṣyoḥ śecuṣīṇām
Locativeśecuṣyām śecuṣyoḥ śecuṣīṣu

Compound śecuṣi - śecuṣī -

Adverb -śecuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria