Conjugation tables of ?yeṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyeṣāmi yeṣāvaḥ yeṣāmaḥ
Secondyeṣasi yeṣathaḥ yeṣatha
Thirdyeṣati yeṣataḥ yeṣanti


MiddleSingularDualPlural
Firstyeṣe yeṣāvahe yeṣāmahe
Secondyeṣase yeṣethe yeṣadhve
Thirdyeṣate yeṣete yeṣante


PassiveSingularDualPlural
Firstyeṣye yeṣyāvahe yeṣyāmahe
Secondyeṣyase yeṣyethe yeṣyadhve
Thirdyeṣyate yeṣyete yeṣyante


Imperfect

ActiveSingularDualPlural
Firstayeṣam ayeṣāva ayeṣāma
Secondayeṣaḥ ayeṣatam ayeṣata
Thirdayeṣat ayeṣatām ayeṣan


MiddleSingularDualPlural
Firstayeṣe ayeṣāvahi ayeṣāmahi
Secondayeṣathāḥ ayeṣethām ayeṣadhvam
Thirdayeṣata ayeṣetām ayeṣanta


PassiveSingularDualPlural
Firstayeṣye ayeṣyāvahi ayeṣyāmahi
Secondayeṣyathāḥ ayeṣyethām ayeṣyadhvam
Thirdayeṣyata ayeṣyetām ayeṣyanta


Optative

ActiveSingularDualPlural
Firstyeṣeyam yeṣeva yeṣema
Secondyeṣeḥ yeṣetam yeṣeta
Thirdyeṣet yeṣetām yeṣeyuḥ


MiddleSingularDualPlural
Firstyeṣeya yeṣevahi yeṣemahi
Secondyeṣethāḥ yeṣeyāthām yeṣedhvam
Thirdyeṣeta yeṣeyātām yeṣeran


PassiveSingularDualPlural
Firstyeṣyeya yeṣyevahi yeṣyemahi
Secondyeṣyethāḥ yeṣyeyāthām yeṣyedhvam
Thirdyeṣyeta yeṣyeyātām yeṣyeran


Imperative

ActiveSingularDualPlural
Firstyeṣāṇi yeṣāva yeṣāma
Secondyeṣa yeṣatam yeṣata
Thirdyeṣatu yeṣatām yeṣantu


MiddleSingularDualPlural
Firstyeṣai yeṣāvahai yeṣāmahai
Secondyeṣasva yeṣethām yeṣadhvam
Thirdyeṣatām yeṣetām yeṣantām


PassiveSingularDualPlural
Firstyeṣyai yeṣyāvahai yeṣyāmahai
Secondyeṣyasva yeṣyethām yeṣyadhvam
Thirdyeṣyatām yeṣyetām yeṣyantām


Future

ActiveSingularDualPlural
Firstyeṣiṣyāmi yeṣiṣyāvaḥ yeṣiṣyāmaḥ
Secondyeṣiṣyasi yeṣiṣyathaḥ yeṣiṣyatha
Thirdyeṣiṣyati yeṣiṣyataḥ yeṣiṣyanti


MiddleSingularDualPlural
Firstyeṣiṣye yeṣiṣyāvahe yeṣiṣyāmahe
Secondyeṣiṣyase yeṣiṣyethe yeṣiṣyadhve
Thirdyeṣiṣyate yeṣiṣyete yeṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyeṣitāsmi yeṣitāsvaḥ yeṣitāsmaḥ
Secondyeṣitāsi yeṣitāsthaḥ yeṣitāstha
Thirdyeṣitā yeṣitārau yeṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstyayeṣa yayeṣiva yayeṣima
Secondyayeṣitha yayeṣathuḥ yayeṣa
Thirdyayeṣa yayeṣatuḥ yayeṣuḥ


MiddleSingularDualPlural
Firstyayeṣe yayeṣivahe yayeṣimahe
Secondyayeṣiṣe yayeṣāthe yayeṣidhve
Thirdyayeṣe yayeṣāte yayeṣire


Benedictive

ActiveSingularDualPlural
Firstyeṣyāsam yeṣyāsva yeṣyāsma
Secondyeṣyāḥ yeṣyāstam yeṣyāsta
Thirdyeṣyāt yeṣyāstām yeṣyāsuḥ

Participles

Past Passive Participle
yeṣṭa m. n. yeṣṭā f.

Past Active Participle
yeṣṭavat m. n. yeṣṭavatī f.

Present Active Participle
yeṣat m. n. yeṣantī f.

Present Middle Participle
yeṣamāṇa m. n. yeṣamāṇā f.

Present Passive Participle
yeṣyamāṇa m. n. yeṣyamāṇā f.

Future Active Participle
yeṣiṣyat m. n. yeṣiṣyantī f.

Future Middle Participle
yeṣiṣyamāṇa m. n. yeṣiṣyamāṇā f.

Future Passive Participle
yeṣitavya m. n. yeṣitavyā f.

Future Passive Participle
yeṣya m. n. yeṣyā f.

Future Passive Participle
yeṣaṇīya m. n. yeṣaṇīyā f.

Perfect Active Participle
yayeṣvas m. n. yayeṣuṣī f.

Perfect Middle Participle
yayeṣāṇa m. n. yayeṣāṇā f.

Indeclinable forms

Infinitive
yeṣitum

Absolutive
yeṣṭvā

Absolutive
-yeṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria