Declension table of ?yeṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyeṣiṣyamāṇam yeṣiṣyamāṇe yeṣiṣyamāṇāni
Vocativeyeṣiṣyamāṇa yeṣiṣyamāṇe yeṣiṣyamāṇāni
Accusativeyeṣiṣyamāṇam yeṣiṣyamāṇe yeṣiṣyamāṇāni
Instrumentalyeṣiṣyamāṇena yeṣiṣyamāṇābhyām yeṣiṣyamāṇaiḥ
Dativeyeṣiṣyamāṇāya yeṣiṣyamāṇābhyām yeṣiṣyamāṇebhyaḥ
Ablativeyeṣiṣyamāṇāt yeṣiṣyamāṇābhyām yeṣiṣyamāṇebhyaḥ
Genitiveyeṣiṣyamāṇasya yeṣiṣyamāṇayoḥ yeṣiṣyamāṇānām
Locativeyeṣiṣyamāṇe yeṣiṣyamāṇayoḥ yeṣiṣyamāṇeṣu

Compound yeṣiṣyamāṇa -

Adverb -yeṣiṣyamāṇam -yeṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria