Declension table of ?yeṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeyeṣiṣyan yeṣiṣyantau yeṣiṣyantaḥ
Vocativeyeṣiṣyan yeṣiṣyantau yeṣiṣyantaḥ
Accusativeyeṣiṣyantam yeṣiṣyantau yeṣiṣyataḥ
Instrumentalyeṣiṣyatā yeṣiṣyadbhyām yeṣiṣyadbhiḥ
Dativeyeṣiṣyate yeṣiṣyadbhyām yeṣiṣyadbhyaḥ
Ablativeyeṣiṣyataḥ yeṣiṣyadbhyām yeṣiṣyadbhyaḥ
Genitiveyeṣiṣyataḥ yeṣiṣyatoḥ yeṣiṣyatām
Locativeyeṣiṣyati yeṣiṣyatoḥ yeṣiṣyatsu

Compound yeṣiṣyat -

Adverb -yeṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria