Declension table of ?yeṣṭavat

Deva

MasculineSingularDualPlural
Nominativeyeṣṭavān yeṣṭavantau yeṣṭavantaḥ
Vocativeyeṣṭavan yeṣṭavantau yeṣṭavantaḥ
Accusativeyeṣṭavantam yeṣṭavantau yeṣṭavataḥ
Instrumentalyeṣṭavatā yeṣṭavadbhyām yeṣṭavadbhiḥ
Dativeyeṣṭavate yeṣṭavadbhyām yeṣṭavadbhyaḥ
Ablativeyeṣṭavataḥ yeṣṭavadbhyām yeṣṭavadbhyaḥ
Genitiveyeṣṭavataḥ yeṣṭavatoḥ yeṣṭavatām
Locativeyeṣṭavati yeṣṭavatoḥ yeṣṭavatsu

Compound yeṣṭavat -

Adverb -yeṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria