Declension table of ?yeṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeyeṣamāṇam yeṣamāṇe yeṣamāṇāni
Vocativeyeṣamāṇa yeṣamāṇe yeṣamāṇāni
Accusativeyeṣamāṇam yeṣamāṇe yeṣamāṇāni
Instrumentalyeṣamāṇena yeṣamāṇābhyām yeṣamāṇaiḥ
Dativeyeṣamāṇāya yeṣamāṇābhyām yeṣamāṇebhyaḥ
Ablativeyeṣamāṇāt yeṣamāṇābhyām yeṣamāṇebhyaḥ
Genitiveyeṣamāṇasya yeṣamāṇayoḥ yeṣamāṇānām
Locativeyeṣamāṇe yeṣamāṇayoḥ yeṣamāṇeṣu

Compound yeṣamāṇa -

Adverb -yeṣamāṇam -yeṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria