Declension table of ?yeṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeyeṣamāṇaḥ yeṣamāṇau yeṣamāṇāḥ
Vocativeyeṣamāṇa yeṣamāṇau yeṣamāṇāḥ
Accusativeyeṣamāṇam yeṣamāṇau yeṣamāṇān
Instrumentalyeṣamāṇena yeṣamāṇābhyām yeṣamāṇaiḥ yeṣamāṇebhiḥ
Dativeyeṣamāṇāya yeṣamāṇābhyām yeṣamāṇebhyaḥ
Ablativeyeṣamāṇāt yeṣamāṇābhyām yeṣamāṇebhyaḥ
Genitiveyeṣamāṇasya yeṣamāṇayoḥ yeṣamāṇānām
Locativeyeṣamāṇe yeṣamāṇayoḥ yeṣamāṇeṣu

Compound yeṣamāṇa -

Adverb -yeṣamāṇam -yeṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria