Declension table of ?yeṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeyeṣaṇīyam yeṣaṇīye yeṣaṇīyāni
Vocativeyeṣaṇīya yeṣaṇīye yeṣaṇīyāni
Accusativeyeṣaṇīyam yeṣaṇīye yeṣaṇīyāni
Instrumentalyeṣaṇīyena yeṣaṇīyābhyām yeṣaṇīyaiḥ
Dativeyeṣaṇīyāya yeṣaṇīyābhyām yeṣaṇīyebhyaḥ
Ablativeyeṣaṇīyāt yeṣaṇīyābhyām yeṣaṇīyebhyaḥ
Genitiveyeṣaṇīyasya yeṣaṇīyayoḥ yeṣaṇīyānām
Locativeyeṣaṇīye yeṣaṇīyayoḥ yeṣaṇīyeṣu

Compound yeṣaṇīya -

Adverb -yeṣaṇīyam -yeṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria