Declension table of ?yeṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyeṣyamāṇam yeṣyamāṇe yeṣyamāṇāni
Vocativeyeṣyamāṇa yeṣyamāṇe yeṣyamāṇāni
Accusativeyeṣyamāṇam yeṣyamāṇe yeṣyamāṇāni
Instrumentalyeṣyamāṇena yeṣyamāṇābhyām yeṣyamāṇaiḥ
Dativeyeṣyamāṇāya yeṣyamāṇābhyām yeṣyamāṇebhyaḥ
Ablativeyeṣyamāṇāt yeṣyamāṇābhyām yeṣyamāṇebhyaḥ
Genitiveyeṣyamāṇasya yeṣyamāṇayoḥ yeṣyamāṇānām
Locativeyeṣyamāṇe yeṣyamāṇayoḥ yeṣyamāṇeṣu

Compound yeṣyamāṇa -

Adverb -yeṣyamāṇam -yeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria