Declension table of ?yeṣṭa

Deva

NeuterSingularDualPlural
Nominativeyeṣṭam yeṣṭe yeṣṭāni
Vocativeyeṣṭa yeṣṭe yeṣṭāni
Accusativeyeṣṭam yeṣṭe yeṣṭāni
Instrumentalyeṣṭena yeṣṭābhyām yeṣṭaiḥ
Dativeyeṣṭāya yeṣṭābhyām yeṣṭebhyaḥ
Ablativeyeṣṭāt yeṣṭābhyām yeṣṭebhyaḥ
Genitiveyeṣṭasya yeṣṭayoḥ yeṣṭānām
Locativeyeṣṭe yeṣṭayoḥ yeṣṭeṣu

Compound yeṣṭa -

Adverb -yeṣṭam -yeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria