Declension table of ?yayeṣāṇa

Deva

MasculineSingularDualPlural
Nominativeyayeṣāṇaḥ yayeṣāṇau yayeṣāṇāḥ
Vocativeyayeṣāṇa yayeṣāṇau yayeṣāṇāḥ
Accusativeyayeṣāṇam yayeṣāṇau yayeṣāṇān
Instrumentalyayeṣāṇena yayeṣāṇābhyām yayeṣāṇaiḥ yayeṣāṇebhiḥ
Dativeyayeṣāṇāya yayeṣāṇābhyām yayeṣāṇebhyaḥ
Ablativeyayeṣāṇāt yayeṣāṇābhyām yayeṣāṇebhyaḥ
Genitiveyayeṣāṇasya yayeṣāṇayoḥ yayeṣāṇānām
Locativeyayeṣāṇe yayeṣāṇayoḥ yayeṣāṇeṣu

Compound yayeṣāṇa -

Adverb -yayeṣāṇam -yayeṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria