Declension table of ?yeṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyeṣiṣyantī yeṣiṣyantyau yeṣiṣyantyaḥ
Vocativeyeṣiṣyanti yeṣiṣyantyau yeṣiṣyantyaḥ
Accusativeyeṣiṣyantīm yeṣiṣyantyau yeṣiṣyantīḥ
Instrumentalyeṣiṣyantyā yeṣiṣyantībhyām yeṣiṣyantībhiḥ
Dativeyeṣiṣyantyai yeṣiṣyantībhyām yeṣiṣyantībhyaḥ
Ablativeyeṣiṣyantyāḥ yeṣiṣyantībhyām yeṣiṣyantībhyaḥ
Genitiveyeṣiṣyantyāḥ yeṣiṣyantyoḥ yeṣiṣyantīnām
Locativeyeṣiṣyantyām yeṣiṣyantyoḥ yeṣiṣyantīṣu

Compound yeṣiṣyanti - yeṣiṣyantī -

Adverb -yeṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria