Declension table of ?yayeṣuṣī

Deva

FeminineSingularDualPlural
Nominativeyayeṣuṣī yayeṣuṣyau yayeṣuṣyaḥ
Vocativeyayeṣuṣi yayeṣuṣyau yayeṣuṣyaḥ
Accusativeyayeṣuṣīm yayeṣuṣyau yayeṣuṣīḥ
Instrumentalyayeṣuṣyā yayeṣuṣībhyām yayeṣuṣībhiḥ
Dativeyayeṣuṣyai yayeṣuṣībhyām yayeṣuṣībhyaḥ
Ablativeyayeṣuṣyāḥ yayeṣuṣībhyām yayeṣuṣībhyaḥ
Genitiveyayeṣuṣyāḥ yayeṣuṣyoḥ yayeṣuṣīṇām
Locativeyayeṣuṣyām yayeṣuṣyoḥ yayeṣuṣīṣu

Compound yayeṣuṣi - yayeṣuṣī -

Adverb -yayeṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria