Declension table of ?yeṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeyeṣaṇīyaḥ yeṣaṇīyau yeṣaṇīyāḥ
Vocativeyeṣaṇīya yeṣaṇīyau yeṣaṇīyāḥ
Accusativeyeṣaṇīyam yeṣaṇīyau yeṣaṇīyān
Instrumentalyeṣaṇīyena yeṣaṇīyābhyām yeṣaṇīyaiḥ yeṣaṇīyebhiḥ
Dativeyeṣaṇīyāya yeṣaṇīyābhyām yeṣaṇīyebhyaḥ
Ablativeyeṣaṇīyāt yeṣaṇīyābhyām yeṣaṇīyebhyaḥ
Genitiveyeṣaṇīyasya yeṣaṇīyayoḥ yeṣaṇīyānām
Locativeyeṣaṇīye yeṣaṇīyayoḥ yeṣaṇīyeṣu

Compound yeṣaṇīya -

Adverb -yeṣaṇīyam -yeṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria