Declension table of ?yeṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyeṣiṣyamāṇaḥ yeṣiṣyamāṇau yeṣiṣyamāṇāḥ
Vocativeyeṣiṣyamāṇa yeṣiṣyamāṇau yeṣiṣyamāṇāḥ
Accusativeyeṣiṣyamāṇam yeṣiṣyamāṇau yeṣiṣyamāṇān
Instrumentalyeṣiṣyamāṇena yeṣiṣyamāṇābhyām yeṣiṣyamāṇaiḥ yeṣiṣyamāṇebhiḥ
Dativeyeṣiṣyamāṇāya yeṣiṣyamāṇābhyām yeṣiṣyamāṇebhyaḥ
Ablativeyeṣiṣyamāṇāt yeṣiṣyamāṇābhyām yeṣiṣyamāṇebhyaḥ
Genitiveyeṣiṣyamāṇasya yeṣiṣyamāṇayoḥ yeṣiṣyamāṇānām
Locativeyeṣiṣyamāṇe yeṣiṣyamāṇayoḥ yeṣiṣyamāṇeṣu

Compound yeṣiṣyamāṇa -

Adverb -yeṣiṣyamāṇam -yeṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria