Conjugation tables of ?vyap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvyapayāmi vyapayāvaḥ vyapayāmaḥ
Secondvyapayasi vyapayathaḥ vyapayatha
Thirdvyapayati vyapayataḥ vyapayanti


MiddleSingularDualPlural
Firstvyapaye vyapayāvahe vyapayāmahe
Secondvyapayase vyapayethe vyapayadhve
Thirdvyapayate vyapayete vyapayante


PassiveSingularDualPlural
Firstvyapye vyapyāvahe vyapyāmahe
Secondvyapyase vyapyethe vyapyadhve
Thirdvyapyate vyapyete vyapyante


Imperfect

ActiveSingularDualPlural
Firstavyapayam avyapayāva avyapayāma
Secondavyapayaḥ avyapayatam avyapayata
Thirdavyapayat avyapayatām avyapayan


MiddleSingularDualPlural
Firstavyapaye avyapayāvahi avyapayāmahi
Secondavyapayathāḥ avyapayethām avyapayadhvam
Thirdavyapayata avyapayetām avyapayanta


PassiveSingularDualPlural
Firstavyapye avyapyāvahi avyapyāmahi
Secondavyapyathāḥ avyapyethām avyapyadhvam
Thirdavyapyata avyapyetām avyapyanta


Optative

ActiveSingularDualPlural
Firstvyapayeyam vyapayeva vyapayema
Secondvyapayeḥ vyapayetam vyapayeta
Thirdvyapayet vyapayetām vyapayeyuḥ


MiddleSingularDualPlural
Firstvyapayeya vyapayevahi vyapayemahi
Secondvyapayethāḥ vyapayeyāthām vyapayedhvam
Thirdvyapayeta vyapayeyātām vyapayeran


PassiveSingularDualPlural
Firstvyapyeya vyapyevahi vyapyemahi
Secondvyapyethāḥ vyapyeyāthām vyapyedhvam
Thirdvyapyeta vyapyeyātām vyapyeran


Imperative

ActiveSingularDualPlural
Firstvyapayāni vyapayāva vyapayāma
Secondvyapaya vyapayatam vyapayata
Thirdvyapayatu vyapayatām vyapayantu


MiddleSingularDualPlural
Firstvyapayai vyapayāvahai vyapayāmahai
Secondvyapayasva vyapayethām vyapayadhvam
Thirdvyapayatām vyapayetām vyapayantām


PassiveSingularDualPlural
Firstvyapyai vyapyāvahai vyapyāmahai
Secondvyapyasva vyapyethām vyapyadhvam
Thirdvyapyatām vyapyetām vyapyantām


Future

ActiveSingularDualPlural
Firstvyapayiṣyāmi vyapayiṣyāvaḥ vyapayiṣyāmaḥ
Secondvyapayiṣyasi vyapayiṣyathaḥ vyapayiṣyatha
Thirdvyapayiṣyati vyapayiṣyataḥ vyapayiṣyanti


MiddleSingularDualPlural
Firstvyapayiṣye vyapayiṣyāvahe vyapayiṣyāmahe
Secondvyapayiṣyase vyapayiṣyethe vyapayiṣyadhve
Thirdvyapayiṣyate vyapayiṣyete vyapayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyapayitāsmi vyapayitāsvaḥ vyapayitāsmaḥ
Secondvyapayitāsi vyapayitāsthaḥ vyapayitāstha
Thirdvyapayitā vyapayitārau vyapayitāraḥ

Participles

Past Passive Participle
vyapita m. n. vyapitā f.

Past Active Participle
vyapitavat m. n. vyapitavatī f.

Present Active Participle
vyapayat m. n. vyapayantī f.

Present Middle Participle
vyapayamāna m. n. vyapayamānā f.

Present Passive Participle
vyapyamāna m. n. vyapyamānā f.

Future Active Participle
vyapayiṣyat m. n. vyapayiṣyantī f.

Future Middle Participle
vyapayiṣyamāṇa m. n. vyapayiṣyamāṇā f.

Future Passive Participle
vyapayitavya m. n. vyapayitavyā f.

Future Passive Participle
vyapya m. n. vyapyā f.

Future Passive Participle
vyapanīya m. n. vyapanīyā f.

Indeclinable forms

Infinitive
vyapayitum

Absolutive
vyapayitvā

Absolutive
-vyapayya

Periphrastic Perfect
vyapayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria