Declension table of ?vyapayamāna

Deva

NeuterSingularDualPlural
Nominativevyapayamānam vyapayamāne vyapayamānāni
Vocativevyapayamāna vyapayamāne vyapayamānāni
Accusativevyapayamānam vyapayamāne vyapayamānāni
Instrumentalvyapayamānena vyapayamānābhyām vyapayamānaiḥ
Dativevyapayamānāya vyapayamānābhyām vyapayamānebhyaḥ
Ablativevyapayamānāt vyapayamānābhyām vyapayamānebhyaḥ
Genitivevyapayamānasya vyapayamānayoḥ vyapayamānānām
Locativevyapayamāne vyapayamānayoḥ vyapayamāneṣu

Compound vyapayamāna -

Adverb -vyapayamānam -vyapayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria